लेखाः Article Count:  831

स्थेयसम्पूर्णता नाम एतादृशी स्थितिः यां प्राप्य विकिपीडिया वैषम्यं विहाय सम्यक् रूपं प्राप्नोति। अर्थात् तत्र प्रत्येकः आवश्यकः विषयः वर्णितः भवति, तथा च प्रत्येकस्मिन् विषये सर्वे एव प्रमुखाः लेखाः वर्तन्ते - नोचेत् तद् विषये परिचयात्मकं लेखं विहाय न कोऽपि लेखः भवति इति। एषः तु आदर्शः एव। व्यवहारे न खलु एतत् सदैव सम्भवति। कश्चित् प्रयोक्ता एकस्मिन् सर्वथा नूतने विषये द्वित्रान् लेखान् रचयति (तद्यथा क्वाण्टम-सङ्गणना विषये), तदा च कार्यावकाशे गच्छति। अनेन तद्विषये विकिपीडियायां वैषम्यं जायते। पाठकेभ्यः एषा अपूर्णता न रोचते खलु। एकोऽपि लेखो वा क्वाण्टम-सङ्गणना विषये न स्यात्, अथवा सर्वे एव प्रमुखाः लेखाः स्युः इति आदर्शः।
तत्र साहाय्यार्थं एतत् पृष्ठं विद्यते।

पुस्तकानि Article Count:  106

gg

योगविद्याध्ययनम्

ज्योतिष Article Count:  24

ज्योतिष से संबंधित पंचाग आदि वीरेंद्र शर्मा एवं देववाणी समूह द्वारा

 

अंक ज्योतिष से जानिए किस तरह बीतेगा छुटटी का दिन · महाशिवरात्रि पर करें ये आसान उपाय, प्रसन्न होंगे भोलेनाथ · संडे के सितारे: जैसा सोचा है वैसा नहीं बीतेगा दिन · संडे का टैरोकार्ड राशिफल: किस राशि के लिए कैसा रहेगा दिन · पंचग्रही योग में ...

‎राशिफल  -  ‎Jyotish Nidaan  -  ‎हस्तरेखा  -  ‎Vastu

वार्ताः Article Count:  25
विशेष्यं Article Count:  53

 मोदी जी के मन की बात

 ज्योतिषम्

 हिन्दुओ के आचरण और नियम

 बॉस जीएनयू / लिनक्स

 मन की बात

आयुर्विज्ञान