भविष्यपुराण

{aridoc engine="iframe" width="800" height="900"}http://vedpuran.files.wordpress.com/2011/10/bavishya-puran.pdf{/aridoc}
 
 

भविष्य पुराणं (Bhavishya Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् ।प्रायः १५०००श्लोकात्मकं इदं। अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिश्शास्त्रम्आयुर्वेदःलोकस्थितिः श्राद्धः इत्येते विषयाः वर्णिताः सन्ति । तत्रापि विशेषतः सूर्यस्य माहात्म्यं,सूर्योपासनचिन्तनं भविष्यपुराणस्य वैशिष्ट्यम्।तत्र च ब्राह्मपर्व,वैष्णवपर्व,शैवपर्व,सौरपर्व,प्रतिसर्गपर्वभेदेन भविष्यपुराणम् पञ्चधा विभक्तम्।यवनादिचरित्रं तस्य नामस्य सार्थक्यं प्राप्नोति।