अध्यायः २.१

पूर्ण संख्याः 


वयं जानीमः यत् यदा वयं संख्यानां गणनस्य प्रारम्भं कुर्मः तदा १, २, ३, ४, .... आत्येतासां संख्याना प्रयोगं कुर्मः । यदि गणनस्य प्रारम्भं कुर्मः तर्हि ऄस्माकं पुरतः स्वाभािवकरूपेण एताः एव संख्याः अगच्छिन्ति। अत एव गणितज्ञाः एतासां संख्यानां कृते प्रकृतिक-संख्याः इति कथयिन्ति।




अध्यायः ३.१

संखयाभिः सह क्रीडनम्
भूमिका
रमेशस्य समीपे 6 काचमणयः सन्ति । सः तान् मणीन् प्रत्येकं पितिषु समानरीत्या स्थापियितुम् इच्छति।
सः तान् अधोलिखितरीत्या स्थापयति अपि च मणीनां संख्यां गणयति ।

अध्यायः ३.२