धातोः उप समीपे स्वभावनिश्चया इति उपसर्गाः । प्रायः 21 उपसर्गाः इति प्रसिद्धाः । ते यथा -

  1. अति - अतिचरति

  2. अधि - अधिगच्छति

  3. अनु - अनुगच्छति, अनुकरोति

  4. अप - अपनयति, अपकरोति

  5. अभि - अभिगच्छति, अभिज्ञायते

  6. अव - अवमन्वते, अवगच्छति

  7. आङ् - आगच्छति,आदिशति

  8. उत्(उद्) - उच्चारयति, उदयते

  9. उप - उपैति, उपस्कुरुते

  10. दुर् - दुरयते

  11. दुस् - दुश्चरति

  12. नि - निबद्नाति, निवर्तते

  13. निर् - निर्दिशति, निर्गच्छति

  14. निस् - निस्तम्बते 1

  15. परा - पराभवति, परायते

  16. परि - पर्युपासते, परिपूरयति

  17. प्र - प्रभवति, प्रवज्रति

  18. प्रति -प्रत्येति. प्रतिगच्छति

  19. वि - विजानाति, विहरति

  20. सम् - सम्भवति, सङ्गच्छति

  21. सु - सुद्ध्यति