अनुमानप्रयोगकोशस्य प्रस्तावना
भारतीयदर्शनकारै: विश्वजनेभ्य: ये अमूल्या: उपहारा: दत्ता: तेषु अनुमानप्रमाणम् इत्ययम् अन्यतम: उत्तम: च उपहार:।सर्वेषु भारतीयदर्शनेषु अनुमानप्रमाणस्य प्रयोगा: दृश्यन्ते।तथापि तेषां प्रयोगाणां सङ्कलनम् अद्यावधि न जातम्।तत्त्वज्ञानस्य क्षेत्रे एतद् आवश्यकं कार्यम् अवशिष्टम् अस्ति।तद् अत्र आरभ्यते।
अनुमानस्य अध्येतार: आकरग्रन्थेषु एकम् एकम् उदाहरणं प्राप्नुवन्ति।अभ्यासार्थं नैकेषाम् उदाहरणानाम् आवश्यकता अस्ति।सा अनेन कोशेन पूर्यते।अनेन तेषाम् अध्येतॄणाम् अनुमानस्य अभ्यास: सुकर: भविष्यति।
अत्र पक्ष: साध्यम् हेतु: व्याप्ति: दृष्टान्त: सन्दर्भ:इति एतेन क्रमेण वर्णनमस्ति


अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:)
क्वचिदाश्रित: गुणत्वात् यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं यथा तन्तु:।



आकाशं
नित्यं विभुत्वात् यत्र विभुत्वं तत्र नित्यत्वम् आत्मवत् ब्र.सू.शां भा. २.३.७

आकाशं
विकाररूपं, विभक्तत्वात् यत्र विभक्तत्वं तत्र विकाररूपत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

आकाशं
विभु एकत्वे सति सर्वत्रोपलब्धे: यत्र एकत्वे सति सर्वत्रोपलब्धि:तत्र विभुत्वम्कालवत् ब्र.सू.शां भा. २.३.७

आकाशम्
अनित्यम् अनित्यगुणाश्रयत्वात् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

आत्मा
निराकर्तुमशक्य: निराकर्तु: स्वरूपभूतत्वात् यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम् ब्र.सू.शां भा. २.३.७

आत्मा
न निराकरणार्ह:, प्रमाणानामविषयत्वात् यन्नैवं तन्नैवं यथा आकाशादि ब्र.सू.शां भा. २.३.७

आत्मा
सद्वितीय: विच्छेदकरत्वात् यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् सेतुवत् ब्र.सू.पराधिकरणं३.२.३१-३७



कर्तृत्वम् आत्मन:
न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:।यथा अग्ने: औष्ण्यम् ब्र.सू.भाष्यम्२.३.४०

क्षित्यङ्कुरादिकं
कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।



घटादय:
स्वानुगतप्रतिभासे वस्तुनि कल्पिता: विभक्तत्वात् यत्र... तत्र... अद्वैतसिद्धि: परिच्छिन्नत्वप्र.

घटादिकं
सद्रूपे कल्पितम्, प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्। अ.सि.



चैतन्यं
देहधर्म: ।देहे सति सत्त्वात्, देहाभावे असत्त्वात्।यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम् यथा गौरवर्ण:



जगत्
चेतनकर्तृकम् नामरूपाभ्यां व्याकृतत्वात् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं घटादिवत् भामती १.१.२

जलं (निर्मल-)
तद्गतपृथिवीगन्धवत् पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत् न्या.र.म.

जलम् (इदं)
पृथ्वीसंयुक्तं, गन्धात् यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् चन्दनमिश्रितोदकवत्। न्या.र.म.


द[सम्पाद्यताम्]
द्व्यणुक: (त्र्यणुक- अवयव:)
सावयव: महदारम्भकत्वात् यत्र महदारम्भकत्वं तत्र सावयवत्वम् तन्तुवत्


न[सम्पाद्यताम्]
नाड्यादीनां
विकल्पसद्भाव:, एकार्थत्वात्, यत्र एकार्थत्वं तत्र विकल्पसद्भाव: व्रीहियवादिवत्।

नाड्यादीनाम्
एकार्थत्वम्, समानविभक्तिकत्वात्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम् यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७



पट: अयं
एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, अंशित्वात्, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इतरांशिवत् अद्वैतसिद्धि: अंशित्वप्र. -प्रागभाव: (घट-)घटात्यन्ताभावानधिकरण: घटप्रागभावविरोधित्वात् यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् प्रतियोगिघटवत्। अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्



ब्रह्म
उत्पत्तिमत्, विकारजनकत्वात्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् आकाशादिवत्। ब्र.सू.२.३.९

ब्रह्म
सद्वितीयं उन्मितत्वात यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् कार्षापणादिवत् पराधिकरणं३.२.३१-३७

ब्रह्म
सद्वितीयं सम्बन्धित्वात् यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् नरनगरवत् पराधिकरणं३.२.३१-३७


म[सम्पाद्यताम्]
मन:
विभु स्पर्शरहितत्वात् यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं यथा आकाशम्

मुग्ध:
न जागरितावस्थ: इन्द्रियैर्विषयानीक्षणात्,यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् सुप्तवत् ।३.२.१०

मुग्ध:
न मृत: पुनरुत्थानात् यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त: ३.२.१०

मुग्ध:
न मृत: प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०

मुग्ध:
न स्वप्नावस्थ: नि:संज्ञत्वात् यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् यथा कश्चन उदयन: ३.२.१०



रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं)
सावयवम् चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वं यथा पट:।


व[सम्पाद्यताम्]
वायु:
प्रत्यक्ष: प्रत्यक्षस्पर्शाश्रयत्वात् यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम् घटवत्

विमतं(जगत्)
मिथ्या परिच्छिन्नत्वात् यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् शुक्तिरजतवत् अ.सि. ग्रन्थारम्भ:

विमतम् (जगत्)
अचेतनप्रकृतिकं कार्यत्वात्, यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् घटवत् न्या.र.म१.१.५

वेदगतसर्वार्थप्रकाशन-शक्ति:
तदुपादानगता कार्यगतप्रकाशशक्तित्वात् यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् दीपगतप्रकाशशक्तिवत् न्या.र.म१.१.३



सुवर्णं
न आप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव: घृतवत्

सुवर्णं
पार्थिवं पीतत्वात् यत्र पीतत्वं तत्र पार्थिवत्वम् हरिद्रावत्

सुवर्णं
न पार्थिवम् अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम् घृतवत्

सुवर्णं
न वाय्वादिष्वन्तर्भूतम् रूपवत्वात् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न घटवत्

साध्यम् पक्ष: हेतु: व्याप्ति: दृष्टान्त: सन्दर्भ: इति अनेन क्रमेण अत्र प्रयोगा: वर्णिता:।

अचेतनप्रकृतिकं विमतम् (जगत्) कार्यत्वात्, यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् घटवत् न्या.र.म१.१.५
अनित्यम् आकाशम् अनित्यगुणाश्रयत्वात् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७
उत्पत्तिमत्, ब्रह्म विकारजनकत्वात्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् आकाशादिवत्। ब्र.सू.२.३.९
एकार्थत्वम्, नाड्यादीनाम् समानविभक्तिकत्वात्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम् यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७
एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, पट: अयं अंशित्वात्, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इतरांशिवत् अद्वैतसिद्धि: अंशित्वप्र.
कर्तृजन्यं क्षित्यङ्कुरादिकं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।
क्वचिदाश्रित: अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:) गुणत्वात् यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं यथा तन्तु:।
घटात्यन्ताभावानधिकरण: -प्रागभाव: (घट-) घटप्रागभावविरोधित्वात् यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् प्रतियोगिघटवत्। अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्
चेतनकर्तृकम् जगत् नामरूपाभ्यां व्याकृतत्वात् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं घटादिवत् भामती १.१.२
तदुपादानगता वेदगतसर्वार्थप्रकाशन-शक्ति: कार्यगतप्रकाशशक्तित्वात् यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् दीपगतप्रकाशशक्तिवत् न्या.र.म१.१.३
तद्गतपृथिवीगन्धवत् जलं (निर्मल-) पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत् न्या.र.म.
देहधर्म: चैतन्यं ।देहे सति सत्त्वात्, देहाभावे असत्त्वात्। यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम् यथा गौरवर्ण:
न आप्यं सुवर्णं नैमित्तिकद्रवत्वाधिकरणत्वात् यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव: घृतवत्
न जागरितावस्थ: मुग्ध: इन्द्रियैर्विषयानीक्षणात्, यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् सुप्तवत् ।३.२.१०
न निराकरणार्ह:, आत्मा प्रमाणानामविषयत्वात् यन्नैवं तन्नैवं यथा आकाशादि ब्र.सू.शां भा. २.३.७
न पार्थिवम् सुवर्णं अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम् घृतवत्
न मृत: मुग्ध: पुनरुत्थानात् यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त: ३.२.१०
न मृत: मुग्ध: प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०
न वाय्वादिष्वन्तर्भूतम् सुवर्णं रूपवत्वात् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न घटवत्
न स्वप्नावस्थ: मुग्ध: नि:संज्ञत्वात् यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् यथा कश्चन उदयन: ३.२.१०
न स्वाभाविकम् कर्तृत्वम् (आत्मन:) तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:। यथा अग्ने: औष्ण्यम्
न स्वाभाविकम् कर्तृत्वम् आत्मन: तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:। यथा अग्ने: औष्ण्यम् ब्र.सू.भाष्यम्२.३.४०
नित्यं आकाशं विभुत्वात् यत्र विभुत्वं तत्र नित्यत्वम् आत्मवत् ब्र.सू.शां भा. २.३.७
निराकर्तुमशक्य: आत्मा निराकर्तु: स्वरूपभूतत्वात् यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम् ब्र.सू.शां भा. २.३.७
पार्थिवं सुवर्णं पीतत्वात् यत्र पीतत्वं तत्र पार्थिवत्वम् हरिद्रावत्
पृथ्वीसंयुक्तं, जलम् (इदं) गन्धात् यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् चन्दनमिश्रितोदकवत्। न्या.र.म.
प्रत्यक्ष: वायु: प्रत्यक्षस्पर्शाश्रयत्वात् यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम् घटवत्
मिथ्या विमतं(जगत्) परिच्छिन्नत्वात् यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् शुक्तिरजतवत् अ.सि. ग्रन्थारम्भ:
विकल्पसद्भाव:, नाड्यादीनां एकार्थत्वात्, यत्र एकार्थत्वं तत्र विकल्पसद्भाव: व्रीहियवादिवत्।
विकाररूपं, आकाशं विभक्तत्वात् यत्र विभक्तत्वं तत्र विकाररूपत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७
विभु आकाशं एकत्वे सति सर्वत्रोपलब्धे: यत्र एकत्वे सति सर्वत्रोपलब्धि: तत्र विभुत्वम् कालवत् ब्र.सू.शां भा. २.३.७
विभु मन: स्पर्शरहितत्वात् यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं यथा आकाशम्
सद्रूपे कल्पितम्, घटादिकं प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्। अ.सि
सद्वितीयं ब्रह्म उन्मितत्वात यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् कार्षापणादिवत् पराधिकरणं३.२.३१-३७
सद्वितीयं ब्रह्म सम्बन्धित्वात् यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् नरनगरवत् पराधिकरणं३.२.३१-३७
सद्वितीय: आत्मा विच्छेदकरत्वात् यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् सेतुवत् ब्र.सू.पराधिकरणं३.२.३१-३७
सावयव: द्व्यणुक: (त्र्यणुक- अवयव:) महदारम्भकत्वात् यत्र महदारम्भकत्वं तत्र सावयवत्वम् तन्तुवत्
सावयवम् रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं) चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वं यथा पट:।
स्वानुगतप्रतिभासे वस्तुनि कल्पिता: घटादय: विभक्तत्वात् यत्र तत्र अद्वैतसिद्धि: परिच्छिन्नत्वप्र.



अंशित्वात्,
पट: अयं एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् इतरांशिवत् अद्वैतसिद्धि: अंशित्वप्र.

अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात्
सुवर्णं न पार्थिवम् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम् घृतवत्

अनित्यगुणाश्रयत्वात्
आकाशम् अनित्यम् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७


इन्द्रियैर्विषयानीक्षणात्,
मुग्ध: न जागरितावस्थ: यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् सुप्तवत् ।३.२.१०


उन्मितत्वात
ब्रह्म सद्वितीयं यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् कार्षापणादिवत् पराधिकरणं३.२.३१-३७


एकत्वे सति सर्वत्रोपलब्धे:
आकाशं विभु यत्र एकत्वे सति सर्वत्रोपलब्धि: तत्र विभुत्वम् कालवत् ब्र.सू.शां भा. २.३.७

एकार्थत्वात्,
नाड्यादीनां विकल्पसद्भाव:, यत्र एकार्थत्वं तत्र विकल्पसद्भाव: व्रीहियवादिवत्।


कार्यगतप्रकाशशक्तित्वात्
वेदगतसर्वार्थप्रकाशन-शक्ति: तदुपादानगता यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् दीपगतप्रकाशशक्तिवत् न्या.र.म१.१.३

कार्यत्वात्
क्षित्यङ्कुरादिकं कर्तृजन्यं यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घट:।

कार्यत्वात्,
विमतम् (जगत्) अचेतनप्रकृतिकं यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् घटवत् न्या.र.म१.१.५

ग[सम्पाद्यताम्]
गन्धात्
जलम् (इदं) पृथ्वीसंयुक्तं, यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् चन्दनमिश्रितोदकवत्। न्या.र.म.

गुणत्वात्
अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:) क्वचिदाश्रित: यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं यथा तन्तु:।


घटप्रागभावविरोधित्वात्
-प्रागभाव: (घट-) घटात्यन्ताभावानधिकरण: यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् प्रतियोगिघटवत्। अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्


चाक्षुषत्वात्
रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं) सावयवम् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वं यथा पट:।


तत: मोक्षसम्भवात्
कर्तृत्वम् (आत्मन:) न स्वाभाविकम् यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:। यथा अग्ने: औष्ण्यम्

तत: मोक्षसम्भवात्
कर्तृत्वम् आत्मन: न स्वाभाविकम् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:। यथा अग्ने: औष्ण्यम् ब्र.सू.भाष्यम्२.३.४०


देहे सति सत्त्वात्, देहाभावे असत्त्वात्।
चैतन्यं देहधर्म: यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम् यथा गौरवर्ण:


नामरूपाभ्यां व्याकृतत्वात्
जगत् चेतनकर्तृकम् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं घटादिवत् भामती १.१.२

नि:संज्ञत्वात्
मुग्ध: न स्वप्नावस्थ: यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् यथा कश्चन उदयन: ३.२.१०
निराकर्तु: स्वरूपभूतत्वात्
आत्मा निराकर्तुमशक्य: यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम् ब्र.सू.शां भा. २.३.७

नैमित्तिकद्रवत्वाधिकरणत्वात्
सुवर्णं न आप्यं यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव: घृतवत्


परिच्छिन्नत्वात्
विमतं(जगत्) मिथ्या यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् शुक्तिरजतवत् अ.सि. ग्रन्थारम्भ:

पीतत्वात्
सुवर्णं पार्थिवं यत्र पीतत्वं तत्र पार्थिवत्वम् हरिद्रावत्

पुनरुत्थानात्
मुग्ध: न मृत: यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त: ३.२.१०

पृथिवीसंयोगात्
जलं (निर्मल-) तद्गतपृथिवीगन्धवत् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् चन्दनोदकादिवत् न्या.र.म.

प्रत्यक्षस्पर्शाश्रयत्वात्
वायु: प्रत्यक्ष: यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम् घटवत्

प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, घटादिकं सद्रूपे कल्पितम्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्। अ.सि.

प्रमाणानामविषयत्वात्
आत्मा न निराकरणार्ह:, यन्नैवं तन्नैवं यथा आकाशादि ब्र.सू.शां भा. २.३.७

प्राणोष्मणो: सद्भावात्
मुग्ध: न मृत: यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०


महदारम्भकत्वात्
द्व्यणुक: (त्र्यणुक- अवयव:) सावयव: यत्र महदारम्भकत्वं तत्र सावयवत्वम् तन्तुवत्

र[
रूपवत्वात्
सुवर्णं न वाय्वादिष्वन्तर्भूतम् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न घटवत्


विकारजनकत्वात्
ब्रह्म उत्पत्तिमत्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् आकाशादिवत्। ब्र.सू.२.३.९

विच्छेदकरत्वात्
आत्मा सद्वितीय: यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् सेतुवत् ब्र.सू.पराधिकरणं३.२.३१-३७

विभक्तत्वात्
आकाशं विकाररूपं, यत्र विभक्तत्वं तत्र विकाररूपत्वम् घटादिवत् ब्र.सू.शां भा. २.३.७

विभक्तत्वात्
घटादय: स्वानुगतप्रतिभासे वस्तुनि कल्पिता: यत्र तत्र अद्वैतसिद्धि: परिच्छिन्नत्वप्र.

विभुत्वात्
आकाशं नित्यं यत्र विभुत्वं तत्र नित्यत्वम् आत्मवत् ब्र.सू.शां भा. २.३.७


समानविभक्तिकत्वात्,
नाड्यादीनाम् एकार्थत्वम्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम् यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७

सम्बन्धित्वात्
ब्रह्म सद्वितीयं यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् नरनगरवत् पराधिकरणं३.२.३१-३७

स्पर्शरहितत्वात्
मन: विभु यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं यथा आकाशम्



अग्ने: औष्ण्यवत्
कर्तृत्वम् (आत्मन:) न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:।
अग्ने: औष्ण्यवत्
कर्तृत्वम् आत्मन: न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:। ब्र.सू.भाष्यम्२.३.४०



आकाशवत्
मन: विभु स्पर्शरहितत्वात् यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं
आकाशादिवत्
आत्मा न निराकरणार्ह:, प्रमाणानामविषयत्वात् यन्नैवं तन्नैवं ब्र.सू.शां भा. २.३.७
आकाशादिवत्
ब्रह्म उत्पत्तिमत्, विकारजनकत्वात्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् ब्र.सू.२.३.९
आत्मवत्
आकाशं नित्यं विभुत्वात् यत्र विभुत्वं तत्र नित्यत्वम् ब्र.सू.शां भा. २.३.७



इतरांशिवत्
पट: अयं एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, अंशित्वात्, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् अद्वैतसिद्धि: अंशित्वप्र.



कार्षापणादिवत्
ब्रह्म सद्वितीयं उन्मितत्वात यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् पराधिकरणं३.२.३१-३७
कालवत्
आकाशं विभु एकत्वे सति सर्वत्रोपलब्धे: यत्र एकत्वे सति सर्वत्रोपलब्धि: तत्र विभुत्वम् ब्र.सू.शां भा. २.३.७
किञ्चिदुदयनवत्
मुग्ध: न स्वप्नावस्थ: नि:संज्ञत्वात् यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् ३.२.१०


ग[सम्पाद्यताम्]
गौरवर्णवत्
चैतन्यं देहधर्म: ।देहे सति सत्त्वात्, देहाभावे असत्त्वात्। यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम्


घ[
घटवत्
क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वम्
घटवत्
वायु: प्रत्यक्ष: प्रत्यक्षस्पर्शाश्रयत्वात् यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम्
घटवत्
विमतम् (जगत्) अचेतनप्रकृतिकं कार्यत्वात्, यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् न्या.र.म१.१.५
घटवत्
सुवर्णं न वाय्वादिष्वन्तर्भूतम् रूपवत्वात् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न
घटादिवत्
आकाशं विकाररूपं, विभक्तत्वात् यत्र विभक्तत्वं तत्र विकाररूपत्वम् ब्र.सू.शां भा. २.३.७
घटादिवत्
आकाशम् अनित्यम् अनित्यगुणाश्रयत्वात् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् ब्र.सू.शां भा. २.३.७
घटादिवत्
जगत् चेतनकर्तृकम् नामरूपाभ्यां व्याकृतत्वात् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं भामती १.१.२
घृतवत्
सुवर्णं न आप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव:
घृतवत्
सुवर्णं न पार्थिवम् अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम्



चन्दनमिश्रितोदकवत्
जलम् (इदं) पृथ्वीसंयुक्तं, गन्धात् यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् न्या.र.म.
चन्दनोदकादिवत्
जलं (निर्मल-) तद्गतपृथिवीगन्धवत् पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् न्या.र.म.



जागरित-देवदत्तवत्
मुग्ध: न मृत: पुनरुत्थानात् यत्र पुनरुत्थानं तत्र अमृतत्वं ३.२.१०
जीवद्देवदत्तवत्
मुग्ध: न मृत: प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं ३.२.१०



तन्तुवत्
अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:) क्वचिदाश्रित: गुणत्वात् यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं

तन्तुवत्
द्व्यणुक: (त्र्यणुक- अवयव:) सावयव: महदारम्भकत्वात् यत्र महदारम्भकत्वं तत्र सावयवत्वम्



दीपगतप्रकाशशक्तिवत्
वेदगतसर्वार्थप्रकाशन-शक्ति: तदुपादानगता कार्यगतप्रकाशशक्तित्वात् यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् न्या.र.म१.१.३



नरनगरवत्
ब्रह्म सद्वितीयं सम्बन्धित्वात् यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् पराधिकरणं३.२.३१-३७



पटवत्
रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं) सावयवम् चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वम्
प्रतियोगिघटवत्।
-प्रागभाव: (घट-) घटात्यन्ताभावानधिकरण: घटप्रागभावविरोधित्वात् यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्
प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्
घटादिकं सद्रूपे कल्पितम्, प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् अ.सि.



वह्ने: औष्ण्यवत्
आत्मा निराकर्तुमशक्य: निराकर्तु: स्वरूपभूतत्वात् यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं ब्र.सू.शां भा. २.३.७
व्रीहिभिर्यजेत यवैर्यजेत इतिवत्३.२.७
नाड्यादीनाम् एकार्थत्वम्, समानविभक्तिकत्वात्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम्
व्रीहियवादिवत्
नाड्यादीनां विकल्पसद्भाव:, एकार्थत्वात्, यत्र एकार्थत्वं तत्र विकल्पसद्भाव:



शुक्तिरजतवत्
विमतं(जगत्) मिथ्या परिच्छिन्नत्वात् यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् अ.सि. ग्रन्थारम्भ:



सुप्तवत्
मुग्ध: न जागरितावस्थ: इन्द्रियैर्विषयानीक्षणात्, यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् ३.२.१०
सेतुवत्
आत्मा सद्वितीय: विच्छेदकरत्वात् यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् ब्र.सू.पराधिकरणं३.२.३१-३७



हरिद्रावत्
सुवर्णं पार्थिवं पीतत्वात् यत्र पीतत्वं तत्र पार्थिवत्वम्