भारतम्(IPA:/bʰɑːrət̪əm/), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष: ।

एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।

भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।

अर्थव्यवस्था
मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे दशमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति |

भारतीयसंस्कृतिः
पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन । भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।



भारतमहाराज्यम्
Republic of India
भारतम् राष्ट्रध्वजः भारतम् राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: सत्यमेव जयते
राष्ट्रगीतम्: जन गण मन
MENU
0:00

Location of भारतम्
राजधानी नवदिल्ली
28° 34' N 77° 12' E
बृहत्तमं नगरम् मुम्बई
देशीयता भारतीय
व्यावहारिकभाषा(ः)
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः) संविधानरीत्या किमपि नास्ति
सर्वकारः गणराज्यम्
 - राष्ट्रपति: प्रणब् मुखर्जि
 - उपराष्ट्रपति: हामिद अंसारी
 - लोकसभाध्यक्ष: सुमित्रा महाजन
 - प्रधानमंत्री नरेन्द्र मोदी
 - मुख्य न्यायाधीश: के.जी.बालकृष्णन्
विधानसभा भारतीयसंसदः
 - ज्येष्ठसदनम् राज्यसभा
 - कनिष्ठसदनम् लोकसभा
स्वतन्त्रता संयुक्ताधिराज्यम् तः 
 - दिनम् १५ अगस्त, १९४७ 
 - गणराज्यम् २६ जनवरी, १९५० 
विस्तीर्णम्  
 - आविस्तीर्णम् ३२,८७,५९० कि.मी2  (सप्तम)
  १२,२२,५५९ मैल्2 
 - जलम् (%) ९.५६
जनसङ्ख्या  
 - २०११स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - २०११स्य जनगणतिः १,२१०,१९३,४२२स्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है।(द्वितीयम्)
 - सान्द्रता ३२९/कि.मी2(३१वां)
८५२/मैल्2
राष्ट्रीयः सर्वसमायः(PPP) २०११स्य माकिम्
 - आहत्य $४.४६९trillionस्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है। (तृतीयम्)
 - प्रत्येकस्य आयः $३,७०३स्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है। (१२९ वां)
राष्ट्रीयः सर्वसमायः(शाब्द) २०११स्य माकिम्
 - आहत्य $१.८४३trillionस्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है। ({{{GDP_nominal_rank}}})
 - प्रत्येकस्य आयः $१,५२७स्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है। (१३३)
Gini(२००४) 36.8 (७९ वीं)
मानवसंसाधन
सूची
(२०११)
increase०.५४७ (मध्यम)(१२६ वीं)
मुद्रा भारतीयरूप्यकम् () (INR)
कालमानः आइएसटी (IST) (UTC+०५:३०)
 - ग्रीष्मकालः (DST) न अनुसृयते (UTC+०५:३०)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .in
दूरवाणीसङ्केतः +91

राष्ट्रियसङ्केताः

ध्वजः त्रिवर्णः
चिह्नम् अशोकस्य चतुर्मुखसिंहस्तम्भः
ध्येयवाक्यम् सत्यमेव जयते
गीतम् जन गण मन
गानम् वन्दे मातरम्
भाषा हिन्दी
कविः रवीन्द्रनाथ ठाकुर
वाद्ययन्त्रम् वीणा
मुद्रा भारतीयरूप्यकम्
दिनदर्शिका शक
क्रीडा यष्टिकन्दुकक्रीडा
पुष्पम् कमलम्
फलम् आम्रम्
वृक्षः वटवृक्षः
पक्षी मयूरः
पशुः व्याघ्रः
सरीसृपः काळिङ्गसर्पः
जलचरः गङ्गानद्याः डोल्फिन
नदी गङ्गा






भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति।
राज्यानि
सं॰ राज्यानि राजधान्यः भाषाः
जम्मू-काश्मीरम् जम्मू + श्रीनगरम् काश्मीरी, डोगरी, लद्दाखी
हिमाचलप्रदेशः शिमला हिन्दी
पञ्जाब् चण्डीगढ़ पञ्जाबी
हरियाणा चण्डीगढ़ हिन्दी, पञ्जाबी
उत्तराखण्ड देहरादून हिन्दी, संस्कृतम्, कुमाँऊनी, गढ़वाली
राजास्थानम् जयपुरम् हिन्दी, राजस्थानी
उत्तरप्रदेश: लखनऊ हिन्दी
बिहार पटना हिन्दी, भोजपुरी, मगधी, मैथिली
सिक्किम् गङ्गटोक्
१० अरुणाचलप्रदेशः इटानगर
११ असम दिसपुर असमिया
१२ नागालैंड कोहिमा
१३ मेघालयः शिलाँग
१४ मणिपुरम् इम्फाल मणिपुरी तथा आङ्ग्लभाषा
१५ त्रिपुरा अगरतला
१६ मिज़ोरम ऐज़ौल
१७ गुजरात गाँधीनगर गुजराती
१८ मध्यप्रदेशः भोपाल हिन्दी
१९ झारखण्डः राञ्ची हिन्दी
२० पश्चिमबङ्गाल कोलकाता बेङ्गाली
२१ महाराष्ट्रम् मुम्बयी [[मराठी]
२२ छत्तीसगढ़ रायपुर हिन्दी
२३ ओड़िशा भुवनेश्वरम् ओड़िया
२४ तेलङ्गाणा हैदराबाद् तेलुगु
२५ गोवा पणजी कोङ्कणी
२६ कर्णाटकम् बेङ्गळूरु कन्नड, तुलु
२७ आन्ध्रप्रदेशः हैदराबाद् तेलुगु
२८ केरळम् तिरुवनन्तपुरम् मलयाळम्
२९ तमिऴ्‌नाडु चेन्‍नै तमिऴ्
केन्द्रशासितप्रदेशा:
सं॰ प्रदेश राजधानी
चण्डीगढ़ चण्डीगढ़
देहली नवदेहली
दमन दीव दमन
दादर नागर हवेली सिलवासा
लक्षद्वीप: कवरत्ती
पाण्डीचेरी पाण्डीचेरी
अण्डमान-निकोबार-द्वीपसमूह: पोर्ट ब्लेअर