अयं कश्चन ऋषिः । अस्य पत्नी प्रसेनजितः पुत्री रेणुका । अयं मुनेः ऋचीकस्य पुत्रः । अस्य माता गाधिराजस्य पुत्री सत्यवती । जमदग्नेः रुमण्वन्तःसुषेणःवसुःविश्वावसुःपरशुरामश्चेतिपञ्च पुत्राः ।
रेणुका कदाचित् स्नानाय नदीतीरं गतवती आसीत् । तत्र स्वस्य पत्नीभिः सह जलक्रीडायां मग्नस्य गन्धर्वस्य चित्रतथस्य दर्शनेन मोहयुक्ता जाता । तत्रैव अधिकं समयं याप्य विलम्बेन आश्रमं प्रत्यागतवती । जमदग्निः पत्न्याः चारित्र्यविषये क्रुद्धः सन् चतुरः पुत्रान् उद्दिश्य मातरं मारयितुम् आदिष्टवान् । किन्तु ते चत्वारः अपि तूष्णीम् अतिष्ठन् । तदा जमदग्निः तान् उद्दिश्य 'जडाः भवन्तु’ इति शप्तवान् । ततः परशुरामम् आदिष्टवान् । भ्रातृभिः प्राप्तां दुर्गतिं दृष्ट्वा परशुरामः अचिरात् पितुः आदेशम् परिपाल्य आगत्य पितरं नमस्कृतवान् ।
तेन परमसन्तुष्टः जमदग्निः वरं पृच्छ्यताम् इति अवदत् । जननी पुनरुज्जीविता स्यात्, सा प्रवृत्तं न किमपि स्मरेत्, भ्रातरः पूर्वस्थितिं प्राप्नुयुः, जमदग्निः कोपं परित्यजेत् इत्येषा मम अपेक्षा इत् अवदत् पुत्रः परशुरामः । जमदग्निः स्वस्य सम्मतिम् असूचयत् ।
जमदग्निः कार्यवीर्यस्य पुत्रेण शूरसेनेन हतः जातः । अयम् इदानीं प्रवर्तमानस्य वैवस्वतमन्वन्तरस्य सप्तर्षिषु अन्यतमः । अयं गोत्रप्रवर्तकः अस्ति ।