*श्रीगुरुपादुकास्तोत्रम्* 

*******************

नालीकनीकाशपदादृताभ्यां

नारीविमोहादिनिवारकाभ्याम् ।

नमज्जनाभीष्टततिप्रदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥

शमादिषट्कप्रदवैभवाभ्यां

समाधिदानव्रतदीक्षिताभ्याम् ।

रमाधवांघ्रि स्थिरभक्तिदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥

नृपालिमौलिव्रजरत्नकान्ति-

सरिद्विराजज्झषकन्यकाभ्याम् ।

नृपत्वदाभ्यां नतलोकपंक्तेः

नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥

अनन्तसंसारसमुद्रतार

नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।

वैराग्यसाम्राज्यदपूजनाभ्या

नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥

पापान्धकारार्कपरम्पराभ्यां

तापत्रयाहीन्द्रखगेश्वराभ्याम् ।

जाड्याब्धिसंशोषणबाडवाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥

कवित्ववाराशिनिशाकराभ्यां

दारिद्र्‌यदावाम्बुधिमालिकाभ्याम् ।

दूरीकृतानम्रविपत्ततिभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥

नता ययोः श्रीपतितां समीयुः

कदाचिदप्याशु दरिद्रवर्याः ।

मूकश्च वाचस्पतितां हि ताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥७॥

कामादिसर्पव्रजभञ्जकाभ्या

विवेकवैराग्यनिधिप्रदाभ्याम् ।

बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥

स्वार्चापराणामखिलेष्टदाभ्या

स्वाहासहायाक्षधुरंधराभ्याम् ।

स्वान्ताच्छभावप्रदपूजनाभ्यां

॥इति श्रीगुरुपादुकास्तोत्रम्॥

🙏🌹🙏🌹🙏🌹