अण्णा हजारे

 
 
अन्ना हजारे

अन्ना हजारे
जननम् किसान् हजारे
15 जून 1937 (वयः ७८)
भिङ्गर्, बाम्बे, भारतम्
राष्ट्रियता भारतीयः
इतरनामानि किसान् बाबुराव् हजारे
प्रख्यातिः Indian anti-corruption movement – 2012,
Indian anti-corruption movement – 2011,
Watershed development programmes,
Right to Information
राजनैतिक आन्दोलनम् Indian anti-corruption movement,
Peace movement
अपत्यानि No
मातपितरौ लक्ष्मीबाई हजारे
बाबूराव हजारे
प्रशस्तयः पद्मश्री (1990)
पद्म भूषण (1992)
जालपृष्ठम्
www.annahazare.org

अण्णा हजारे एषा व्यक्तिरेखा सम्पूर्णभारतदेशे सुप्रसिद्धा । एतस्य नाम अधुना केवल भ्रष्टाचारविरोधीकार्यकर्तारूपेण आगच्छति, परं तेन इतोऽपि ग्रामसुधारविषयकं कार्यं क्रुतम् । 'राळेगनसिद्धि' नामग्रामस्य नाम अण्णा हजारे महोदयानां नाम्ना विना न आगच्छति । अण्णा एतेषां किसन बाबुराव हजारे इति वास्तवनाम ।

अन्नाहजारे भारतस्य मुख्यः समाजसेवकः अस्ति। सः अनेकेभ्यः वर्षेभ्यः भ्रष्टाचारम् अपाकर्तुं यतते किन्तु सः तस्मिन् कार्ये साफल्यं न अलभत्। अन्नाहजारेवर्यः एकः महान् पुरुषः अस्ति। तेन भ्रष्टाचारनिवारणस्य कार्यम् एव । भ्रष्टाचारनिवारणाय अत्यल्पाः जनाः प्रयतमाना: सन्ति । तस्मात् अन्नाहजारेवर्येण तत् कार्यम् एव करणीयम् ।